Declension table of ?jijigariṣuṣī

Deva

FeminineSingularDualPlural
Nominativejijigariṣuṣī jijigariṣuṣyau jijigariṣuṣyaḥ
Vocativejijigariṣuṣi jijigariṣuṣyau jijigariṣuṣyaḥ
Accusativejijigariṣuṣīm jijigariṣuṣyau jijigariṣuṣīḥ
Instrumentaljijigariṣuṣyā jijigariṣuṣībhyām jijigariṣuṣībhiḥ
Dativejijigariṣuṣyai jijigariṣuṣībhyām jijigariṣuṣībhyaḥ
Ablativejijigariṣuṣyāḥ jijigariṣuṣībhyām jijigariṣuṣībhyaḥ
Genitivejijigariṣuṣyāḥ jijigariṣuṣyoḥ jijigariṣuṣīṇām
Locativejijigariṣuṣyām jijigariṣuṣyoḥ jijigariṣuṣīṣu

Compound jijigariṣuṣi - jijigariṣuṣī -

Adverb -jijigariṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria