Declension table of ?jijigamiṣvas

Deva

NeuterSingularDualPlural
Nominativejijigamiṣvat jijigamiṣuṣī jijigamiṣvāṃsi
Vocativejijigamiṣvat jijigamiṣuṣī jijigamiṣvāṃsi
Accusativejijigamiṣvat jijigamiṣuṣī jijigamiṣvāṃsi
Instrumentaljijigamiṣuṣā jijigamiṣvadbhyām jijigamiṣvadbhiḥ
Dativejijigamiṣuṣe jijigamiṣvadbhyām jijigamiṣvadbhyaḥ
Ablativejijigamiṣuṣaḥ jijigamiṣvadbhyām jijigamiṣvadbhyaḥ
Genitivejijigamiṣuṣaḥ jijigamiṣuṣoḥ jijigamiṣuṣām
Locativejijigamiṣuṣi jijigamiṣuṣoḥ jijigamiṣvatsu

Compound jijigamiṣvat -

Adverb -jijigamiṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria