Declension table of ?jijigamiṣvas

Deva

MasculineSingularDualPlural
Nominativejijigamiṣvān jijigamiṣvāṃsau jijigamiṣvāṃsaḥ
Vocativejijigamiṣvan jijigamiṣvāṃsau jijigamiṣvāṃsaḥ
Accusativejijigamiṣvāṃsam jijigamiṣvāṃsau jijigamiṣuṣaḥ
Instrumentaljijigamiṣuṣā jijigamiṣvadbhyām jijigamiṣvadbhiḥ
Dativejijigamiṣuṣe jijigamiṣvadbhyām jijigamiṣvadbhyaḥ
Ablativejijigamiṣuṣaḥ jijigamiṣvadbhyām jijigamiṣvadbhyaḥ
Genitivejijigamiṣuṣaḥ jijigamiṣuṣoḥ jijigamiṣuṣām
Locativejijigamiṣuṣi jijigamiṣuṣoḥ jijigamiṣvatsu

Compound jijigamiṣvat -

Adverb -jijigamiṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria