Declension table of ?jijigamiṣuṣī

Deva

FeminineSingularDualPlural
Nominativejijigamiṣuṣī jijigamiṣuṣyau jijigamiṣuṣyaḥ
Vocativejijigamiṣuṣi jijigamiṣuṣyau jijigamiṣuṣyaḥ
Accusativejijigamiṣuṣīm jijigamiṣuṣyau jijigamiṣuṣīḥ
Instrumentaljijigamiṣuṣyā jijigamiṣuṣībhyām jijigamiṣuṣībhiḥ
Dativejijigamiṣuṣyai jijigamiṣuṣībhyām jijigamiṣuṣībhyaḥ
Ablativejijigamiṣuṣyāḥ jijigamiṣuṣībhyām jijigamiṣuṣībhyaḥ
Genitivejijigamiṣuṣyāḥ jijigamiṣuṣyoḥ jijigamiṣuṣīṇām
Locativejijigamiṣuṣyām jijigamiṣuṣyoḥ jijigamiṣuṣīṣu

Compound jijigamiṣuṣi - jijigamiṣuṣī -

Adverb -jijigamiṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria