Declension table of ?jijigamiṣāṇā

Deva

FeminineSingularDualPlural
Nominativejijigamiṣāṇā jijigamiṣāṇe jijigamiṣāṇāḥ
Vocativejijigamiṣāṇe jijigamiṣāṇe jijigamiṣāṇāḥ
Accusativejijigamiṣāṇām jijigamiṣāṇe jijigamiṣāṇāḥ
Instrumentaljijigamiṣāṇayā jijigamiṣāṇābhyām jijigamiṣāṇābhiḥ
Dativejijigamiṣāṇāyai jijigamiṣāṇābhyām jijigamiṣāṇābhyaḥ
Ablativejijigamiṣāṇāyāḥ jijigamiṣāṇābhyām jijigamiṣāṇābhyaḥ
Genitivejijigamiṣāṇāyāḥ jijigamiṣāṇayoḥ jijigamiṣāṇānām
Locativejijigamiṣāṇāyām jijigamiṣāṇayoḥ jijigamiṣāṇāsu

Adverb -jijigamiṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria