Declension table of ?jijigamiṣāṇa

Deva

NeuterSingularDualPlural
Nominativejijigamiṣāṇam jijigamiṣāṇe jijigamiṣāṇāni
Vocativejijigamiṣāṇa jijigamiṣāṇe jijigamiṣāṇāni
Accusativejijigamiṣāṇam jijigamiṣāṇe jijigamiṣāṇāni
Instrumentaljijigamiṣāṇena jijigamiṣāṇābhyām jijigamiṣāṇaiḥ
Dativejijigamiṣāṇāya jijigamiṣāṇābhyām jijigamiṣāṇebhyaḥ
Ablativejijigamiṣāṇāt jijigamiṣāṇābhyām jijigamiṣāṇebhyaḥ
Genitivejijigamiṣāṇasya jijigamiṣāṇayoḥ jijigamiṣāṇānām
Locativejijigamiṣāṇe jijigamiṣāṇayoḥ jijigamiṣāṇeṣu

Compound jijigamiṣāṇa -

Adverb -jijigamiṣāṇam -jijigamiṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria