Declension table of ?jijigamṣvas

Deva

NeuterSingularDualPlural
Nominativejijigamṣvat jijigamṣuṣī jijigamṣvāṃsi
Vocativejijigamṣvat jijigamṣuṣī jijigamṣvāṃsi
Accusativejijigamṣvat jijigamṣuṣī jijigamṣvāṃsi
Instrumentaljijigamṣuṣā jijigamṣvadbhyām jijigamṣvadbhiḥ
Dativejijigamṣuṣe jijigamṣvadbhyām jijigamṣvadbhyaḥ
Ablativejijigamṣuṣaḥ jijigamṣvadbhyām jijigamṣvadbhyaḥ
Genitivejijigamṣuṣaḥ jijigamṣuṣoḥ jijigamṣuṣām
Locativejijigamṣuṣi jijigamṣuṣoḥ jijigamṣvatsu

Compound jijigamṣvat -

Adverb -jijigamṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria