Declension table of ?jijigamṣuṣī

Deva

FeminineSingularDualPlural
Nominativejijigamṣuṣī jijigamṣuṣyau jijigamṣuṣyaḥ
Vocativejijigamṣuṣi jijigamṣuṣyau jijigamṣuṣyaḥ
Accusativejijigamṣuṣīm jijigamṣuṣyau jijigamṣuṣīḥ
Instrumentaljijigamṣuṣyā jijigamṣuṣībhyām jijigamṣuṣībhiḥ
Dativejijigamṣuṣyai jijigamṣuṣībhyām jijigamṣuṣībhyaḥ
Ablativejijigamṣuṣyāḥ jijigamṣuṣībhyām jijigamṣuṣībhyaḥ
Genitivejijigamṣuṣyāḥ jijigamṣuṣyoḥ jijigamṣuṣīṇām
Locativejijigamṣuṣyām jijigamṣuṣyoḥ jijigamṣuṣīṣu

Compound jijigamṣuṣi - jijigamṣuṣī -

Adverb -jijigamṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria