Declension table of ?jijigamṣāṇā

Deva

FeminineSingularDualPlural
Nominativejijigamṣāṇā jijigamṣāṇe jijigamṣāṇāḥ
Vocativejijigamṣāṇe jijigamṣāṇe jijigamṣāṇāḥ
Accusativejijigamṣāṇām jijigamṣāṇe jijigamṣāṇāḥ
Instrumentaljijigamṣāṇayā jijigamṣāṇābhyām jijigamṣāṇābhiḥ
Dativejijigamṣāṇāyai jijigamṣāṇābhyām jijigamṣāṇābhyaḥ
Ablativejijigamṣāṇāyāḥ jijigamṣāṇābhyām jijigamṣāṇābhyaḥ
Genitivejijigamṣāṇāyāḥ jijigamṣāṇayoḥ jijigamṣāṇānām
Locativejijigamṣāṇāyām jijigamṣāṇayoḥ jijigamṣāṇāsu

Adverb -jijigamṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria