Declension table of ?jijigamṣāṇa

Deva

MasculineSingularDualPlural
Nominativejijigamṣāṇaḥ jijigamṣāṇau jijigamṣāṇāḥ
Vocativejijigamṣāṇa jijigamṣāṇau jijigamṣāṇāḥ
Accusativejijigamṣāṇam jijigamṣāṇau jijigamṣāṇān
Instrumentaljijigamṣāṇena jijigamṣāṇābhyām jijigamṣāṇaiḥ jijigamṣāṇebhiḥ
Dativejijigamṣāṇāya jijigamṣāṇābhyām jijigamṣāṇebhyaḥ
Ablativejijigamṣāṇāt jijigamṣāṇābhyām jijigamṣāṇebhyaḥ
Genitivejijigamṣāṇasya jijigamṣāṇayoḥ jijigamṣāṇānām
Locativejijigamṣāṇe jijigamṣāṇayoḥ jijigamṣāṇeṣu

Compound jijigamṣāṇa -

Adverb -jijigamṣāṇam -jijigamṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria