Declension table of ?jijaniṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejijaniṣyamāṇā jijaniṣyamāṇe jijaniṣyamāṇāḥ
Vocativejijaniṣyamāṇe jijaniṣyamāṇe jijaniṣyamāṇāḥ
Accusativejijaniṣyamāṇām jijaniṣyamāṇe jijaniṣyamāṇāḥ
Instrumentaljijaniṣyamāṇayā jijaniṣyamāṇābhyām jijaniṣyamāṇābhiḥ
Dativejijaniṣyamāṇāyai jijaniṣyamāṇābhyām jijaniṣyamāṇābhyaḥ
Ablativejijaniṣyamāṇāyāḥ jijaniṣyamāṇābhyām jijaniṣyamāṇābhyaḥ
Genitivejijaniṣyamāṇāyāḥ jijaniṣyamāṇayoḥ jijaniṣyamāṇānām
Locativejijaniṣyamāṇāyām jijaniṣyamāṇayoḥ jijaniṣyamāṇāsu

Adverb -jijaniṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria