सुबन्तावली ?जिजनिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाजिजनिष्यमाणः जिजनिष्यमाणौ जिजनिष्यमाणाः
सम्बोधनम्जिजनिष्यमाण जिजनिष्यमाणौ जिजनिष्यमाणाः
द्वितीयाजिजनिष्यमाणम् जिजनिष्यमाणौ जिजनिष्यमाणान्
तृतीयाजिजनिष्यमाणेन जिजनिष्यमाणाभ्याम् जिजनिष्यमाणैः जिजनिष्यमाणेभिः
चतुर्थीजिजनिष्यमाणाय जिजनिष्यमाणाभ्याम् जिजनिष्यमाणेभ्यः
पञ्चमीजिजनिष्यमाणात् जिजनिष्यमाणाभ्याम् जिजनिष्यमाणेभ्यः
षष्ठीजिजनिष्यमाणस्य जिजनिष्यमाणयोः जिजनिष्यमाणानाम्
सप्तमीजिजनिष्यमाणे जिजनिष्यमाणयोः जिजनिष्यमाणेषु

समास जिजनिष्यमाण

अव्यय ॰जिजनिष्यमाणम् ॰जिजनिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria