Declension table of ?jijaniṣyā

Deva

FeminineSingularDualPlural
Nominativejijaniṣyā jijaniṣye jijaniṣyāḥ
Vocativejijaniṣye jijaniṣye jijaniṣyāḥ
Accusativejijaniṣyām jijaniṣye jijaniṣyāḥ
Instrumentaljijaniṣyayā jijaniṣyābhyām jijaniṣyābhiḥ
Dativejijaniṣyāyai jijaniṣyābhyām jijaniṣyābhyaḥ
Ablativejijaniṣyāyāḥ jijaniṣyābhyām jijaniṣyābhyaḥ
Genitivejijaniṣyāyāḥ jijaniṣyayoḥ jijaniṣyāṇām
Locativejijaniṣyāyām jijaniṣyayoḥ jijaniṣyāsu

Adverb -jijaniṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria