Declension table of ?jijaniṣya

Deva

NeuterSingularDualPlural
Nominativejijaniṣyam jijaniṣye jijaniṣyāṇi
Vocativejijaniṣya jijaniṣye jijaniṣyāṇi
Accusativejijaniṣyam jijaniṣye jijaniṣyāṇi
Instrumentaljijaniṣyeṇa jijaniṣyābhyām jijaniṣyaiḥ
Dativejijaniṣyāya jijaniṣyābhyām jijaniṣyebhyaḥ
Ablativejijaniṣyāt jijaniṣyābhyām jijaniṣyebhyaḥ
Genitivejijaniṣyasya jijaniṣyayoḥ jijaniṣyāṇām
Locativejijaniṣye jijaniṣyayoḥ jijaniṣyeṣu

Compound jijaniṣya -

Adverb -jijaniṣyam -jijaniṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria