Declension table of ?jijaniṣitavyā

Deva

FeminineSingularDualPlural
Nominativejijaniṣitavyā jijaniṣitavye jijaniṣitavyāḥ
Vocativejijaniṣitavye jijaniṣitavye jijaniṣitavyāḥ
Accusativejijaniṣitavyām jijaniṣitavye jijaniṣitavyāḥ
Instrumentaljijaniṣitavyayā jijaniṣitavyābhyām jijaniṣitavyābhiḥ
Dativejijaniṣitavyāyai jijaniṣitavyābhyām jijaniṣitavyābhyaḥ
Ablativejijaniṣitavyāyāḥ jijaniṣitavyābhyām jijaniṣitavyābhyaḥ
Genitivejijaniṣitavyāyāḥ jijaniṣitavyayoḥ jijaniṣitavyānām
Locativejijaniṣitavyāyām jijaniṣitavyayoḥ jijaniṣitavyāsu

Adverb -jijaniṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria