Declension table of ?jijaniṣitavya

Deva

NeuterSingularDualPlural
Nominativejijaniṣitavyam jijaniṣitavye jijaniṣitavyāni
Vocativejijaniṣitavya jijaniṣitavye jijaniṣitavyāni
Accusativejijaniṣitavyam jijaniṣitavye jijaniṣitavyāni
Instrumentaljijaniṣitavyena jijaniṣitavyābhyām jijaniṣitavyaiḥ
Dativejijaniṣitavyāya jijaniṣitavyābhyām jijaniṣitavyebhyaḥ
Ablativejijaniṣitavyāt jijaniṣitavyābhyām jijaniṣitavyebhyaḥ
Genitivejijaniṣitavyasya jijaniṣitavyayoḥ jijaniṣitavyānām
Locativejijaniṣitavye jijaniṣitavyayoḥ jijaniṣitavyeṣu

Compound jijaniṣitavya -

Adverb -jijaniṣitavyam -jijaniṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria