Declension table of ?jijaniṣitavatī

Deva

FeminineSingularDualPlural
Nominativejijaniṣitavatī jijaniṣitavatyau jijaniṣitavatyaḥ
Vocativejijaniṣitavati jijaniṣitavatyau jijaniṣitavatyaḥ
Accusativejijaniṣitavatīm jijaniṣitavatyau jijaniṣitavatīḥ
Instrumentaljijaniṣitavatyā jijaniṣitavatībhyām jijaniṣitavatībhiḥ
Dativejijaniṣitavatyai jijaniṣitavatībhyām jijaniṣitavatībhyaḥ
Ablativejijaniṣitavatyāḥ jijaniṣitavatībhyām jijaniṣitavatībhyaḥ
Genitivejijaniṣitavatyāḥ jijaniṣitavatyoḥ jijaniṣitavatīnām
Locativejijaniṣitavatyām jijaniṣitavatyoḥ jijaniṣitavatīṣu

Compound jijaniṣitavati - jijaniṣitavatī -

Adverb -jijaniṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria