Declension table of ?jijaniṣitavat

Deva

MasculineSingularDualPlural
Nominativejijaniṣitavān jijaniṣitavantau jijaniṣitavantaḥ
Vocativejijaniṣitavan jijaniṣitavantau jijaniṣitavantaḥ
Accusativejijaniṣitavantam jijaniṣitavantau jijaniṣitavataḥ
Instrumentaljijaniṣitavatā jijaniṣitavadbhyām jijaniṣitavadbhiḥ
Dativejijaniṣitavate jijaniṣitavadbhyām jijaniṣitavadbhyaḥ
Ablativejijaniṣitavataḥ jijaniṣitavadbhyām jijaniṣitavadbhyaḥ
Genitivejijaniṣitavataḥ jijaniṣitavatoḥ jijaniṣitavatām
Locativejijaniṣitavati jijaniṣitavatoḥ jijaniṣitavatsu

Compound jijaniṣitavat -

Adverb -jijaniṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria