Declension table of ?jijaniṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativejijaniṣaṇīyā jijaniṣaṇīye jijaniṣaṇīyāḥ
Vocativejijaniṣaṇīye jijaniṣaṇīye jijaniṣaṇīyāḥ
Accusativejijaniṣaṇīyām jijaniṣaṇīye jijaniṣaṇīyāḥ
Instrumentaljijaniṣaṇīyayā jijaniṣaṇīyābhyām jijaniṣaṇīyābhiḥ
Dativejijaniṣaṇīyāyai jijaniṣaṇīyābhyām jijaniṣaṇīyābhyaḥ
Ablativejijaniṣaṇīyāyāḥ jijaniṣaṇīyābhyām jijaniṣaṇīyābhyaḥ
Genitivejijaniṣaṇīyāyāḥ jijaniṣaṇīyayoḥ jijaniṣaṇīyānām
Locativejijaniṣaṇīyāyām jijaniṣaṇīyayoḥ jijaniṣaṇīyāsu

Adverb -jijaniṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria