Declension table of ?jijaniṣaṇīya

Deva

NeuterSingularDualPlural
Nominativejijaniṣaṇīyam jijaniṣaṇīye jijaniṣaṇīyāni
Vocativejijaniṣaṇīya jijaniṣaṇīye jijaniṣaṇīyāni
Accusativejijaniṣaṇīyam jijaniṣaṇīye jijaniṣaṇīyāni
Instrumentaljijaniṣaṇīyena jijaniṣaṇīyābhyām jijaniṣaṇīyaiḥ
Dativejijaniṣaṇīyāya jijaniṣaṇīyābhyām jijaniṣaṇīyebhyaḥ
Ablativejijaniṣaṇīyāt jijaniṣaṇīyābhyām jijaniṣaṇīyebhyaḥ
Genitivejijaniṣaṇīyasya jijaniṣaṇīyayoḥ jijaniṣaṇīyānām
Locativejijaniṣaṇīye jijaniṣaṇīyayoḥ jijaniṣaṇīyeṣu

Compound jijaniṣaṇīya -

Adverb -jijaniṣaṇīyam -jijaniṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria