सुबन्तावली ?जिज्ञीप्स्वस्

Roma

पुमान्एकद्विबहु
प्रथमाजिज्ञीप्स्वान् जिज्ञीप्स्वांसौ जिज्ञीप्स्वांसः
सम्बोधनम्जिज्ञीप्स्वन् जिज्ञीप्स्वांसौ जिज्ञीप्स्वांसः
द्वितीयाजिज्ञीप्स्वांसम् जिज्ञीप्स्वांसौ जिज्ञीप्सुषः
तृतीयाजिज्ञीप्सुषा जिज्ञीप्स्वद्भ्याम् जिज्ञीप्स्वद्भिः
चतुर्थीजिज्ञीप्सुषे जिज्ञीप्स्वद्भ्याम् जिज्ञीप्स्वद्भ्यः
पञ्चमीजिज्ञीप्सुषः जिज्ञीप्स्वद्भ्याम् जिज्ञीप्स्वद्भ्यः
षष्ठीजिज्ञीप्सुषः जिज्ञीप्सुषोः जिज्ञीप्सुषाम्
सप्तमीजिज्ञीप्सुषि जिज्ञीप्सुषोः जिज्ञीप्स्वत्सु

समास जिज्ञीप्स्वत्

अव्यय ॰जिज्ञीप्स्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria