Declension table of ?jijñāsyamāna

Deva

NeuterSingularDualPlural
Nominativejijñāsyamānam jijñāsyamāne jijñāsyamānāni
Vocativejijñāsyamāna jijñāsyamāne jijñāsyamānāni
Accusativejijñāsyamānam jijñāsyamāne jijñāsyamānāni
Instrumentaljijñāsyamānena jijñāsyamānābhyām jijñāsyamānaiḥ
Dativejijñāsyamānāya jijñāsyamānābhyām jijñāsyamānebhyaḥ
Ablativejijñāsyamānāt jijñāsyamānābhyām jijñāsyamānebhyaḥ
Genitivejijñāsyamānasya jijñāsyamānayoḥ jijñāsyamānānām
Locativejijñāsyamāne jijñāsyamānayoḥ jijñāsyamāneṣu

Compound jijñāsyamāna -

Adverb -jijñāsyamānam -jijñāsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria