सुबन्तावली ?जिज्ञास्यमान

Roma

पुमान्एकद्विबहु
प्रथमाजिज्ञास्यमानः जिज्ञास्यमानौ जिज्ञास्यमानाः
सम्बोधनम्जिज्ञास्यमान जिज्ञास्यमानौ जिज्ञास्यमानाः
द्वितीयाजिज्ञास्यमानम् जिज्ञास्यमानौ जिज्ञास्यमानान्
तृतीयाजिज्ञास्यमानेन जिज्ञास्यमानाभ्याम् जिज्ञास्यमानैः जिज्ञास्यमानेभिः
चतुर्थीजिज्ञास्यमानाय जिज्ञास्यमानाभ्याम् जिज्ञास्यमानेभ्यः
पञ्चमीजिज्ञास्यमानात् जिज्ञास्यमानाभ्याम् जिज्ञास्यमानेभ्यः
षष्ठीजिज्ञास्यमानस्य जिज्ञास्यमानयोः जिज्ञास्यमानानाम्
सप्तमीजिज्ञास्यमाने जिज्ञास्यमानयोः जिज्ञास्यमानेषु

समास जिज्ञास्यमान

अव्यय ॰जिज्ञास्यमानम् ॰जिज्ञास्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria