Declension table of ?jijñāsyamāna

Deva

MasculineSingularDualPlural
Nominativejijñāsyamānaḥ jijñāsyamānau jijñāsyamānāḥ
Vocativejijñāsyamāna jijñāsyamānau jijñāsyamānāḥ
Accusativejijñāsyamānam jijñāsyamānau jijñāsyamānān
Instrumentaljijñāsyamānena jijñāsyamānābhyām jijñāsyamānaiḥ jijñāsyamānebhiḥ
Dativejijñāsyamānāya jijñāsyamānābhyām jijñāsyamānebhyaḥ
Ablativejijñāsyamānāt jijñāsyamānābhyām jijñāsyamānebhyaḥ
Genitivejijñāsyamānasya jijñāsyamānayoḥ jijñāsyamānānām
Locativejijñāsyamāne jijñāsyamānayoḥ jijñāsyamāneṣu

Compound jijñāsyamāna -

Adverb -jijñāsyamānam -jijñāsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria