Declension table of ?jijñāsya

Deva

MasculineSingularDualPlural
Nominativejijñāsyaḥ jijñāsyau jijñāsyāḥ
Vocativejijñāsya jijñāsyau jijñāsyāḥ
Accusativejijñāsyam jijñāsyau jijñāsyān
Instrumentaljijñāsyena jijñāsyābhyām jijñāsyaiḥ jijñāsyebhiḥ
Dativejijñāsyāya jijñāsyābhyām jijñāsyebhyaḥ
Ablativejijñāsyāt jijñāsyābhyām jijñāsyebhyaḥ
Genitivejijñāsyasya jijñāsyayoḥ jijñāsyānām
Locativejijñāsye jijñāsyayoḥ jijñāsyeṣu

Compound jijñāsya -

Adverb -jijñāsyam -jijñāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria