Declension table of jijñāsu

Deva

FeminineSingularDualPlural
Nominativejijñāsuḥ jijñāsū jijñāsavaḥ
Vocativejijñāso jijñāsū jijñāsavaḥ
Accusativejijñāsum jijñāsū jijñāsūḥ
Instrumentaljijñāsvā jijñāsubhyām jijñāsubhiḥ
Dativejijñāsvai jijñāsave jijñāsubhyām jijñāsubhyaḥ
Ablativejijñāsvāḥ jijñāsoḥ jijñāsubhyām jijñāsubhyaḥ
Genitivejijñāsvāḥ jijñāsoḥ jijñāsvoḥ jijñāsūnām
Locativejijñāsvām jijñāsau jijñāsvoḥ jijñāsuṣu

Compound jijñāsu -

Adverb -jijñāsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria