Declension table of jijñāsita

Deva

NeuterSingularDualPlural
Nominativejijñāsitam jijñāsite jijñāsitāni
Vocativejijñāsita jijñāsite jijñāsitāni
Accusativejijñāsitam jijñāsite jijñāsitāni
Instrumentaljijñāsitena jijñāsitābhyām jijñāsitaiḥ
Dativejijñāsitāya jijñāsitābhyām jijñāsitebhyaḥ
Ablativejijñāsitāt jijñāsitābhyām jijñāsitebhyaḥ
Genitivejijñāsitasya jijñāsitayoḥ jijñāsitānām
Locativejijñāsite jijñāsitayoḥ jijñāsiteṣu

Compound jijñāsita -

Adverb -jijñāsitam -jijñāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria