Declension table of jijñāsana

Deva

NeuterSingularDualPlural
Nominativejijñāsanam jijñāsane jijñāsanāni
Vocativejijñāsana jijñāsane jijñāsanāni
Accusativejijñāsanam jijñāsane jijñāsanāni
Instrumentaljijñāsanena jijñāsanābhyām jijñāsanaiḥ
Dativejijñāsanāya jijñāsanābhyām jijñāsanebhyaḥ
Ablativejijñāsanāt jijñāsanābhyām jijñāsanebhyaḥ
Genitivejijñāsanasya jijñāsanayoḥ jijñāsanānām
Locativejijñāsane jijñāsanayoḥ jijñāsaneṣu

Compound jijñāsana -

Adverb -jijñāsanam -jijñāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria