Declension table of ?jijñāsamānā

Deva

FeminineSingularDualPlural
Nominativejijñāsamānā jijñāsamāne jijñāsamānāḥ
Vocativejijñāsamāne jijñāsamāne jijñāsamānāḥ
Accusativejijñāsamānām jijñāsamāne jijñāsamānāḥ
Instrumentaljijñāsamānayā jijñāsamānābhyām jijñāsamānābhiḥ
Dativejijñāsamānāyai jijñāsamānābhyām jijñāsamānābhyaḥ
Ablativejijñāsamānāyāḥ jijñāsamānābhyām jijñāsamānābhyaḥ
Genitivejijñāsamānāyāḥ jijñāsamānayoḥ jijñāsamānānām
Locativejijñāsamānāyām jijñāsamānayoḥ jijñāsamānāsu

Adverb -jijñāsamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria