Declension table of ?jijñāsamāna

Deva

NeuterSingularDualPlural
Nominativejijñāsamānam jijñāsamāne jijñāsamānāni
Vocativejijñāsamāna jijñāsamāne jijñāsamānāni
Accusativejijñāsamānam jijñāsamāne jijñāsamānāni
Instrumentaljijñāsamānena jijñāsamānābhyām jijñāsamānaiḥ
Dativejijñāsamānāya jijñāsamānābhyām jijñāsamānebhyaḥ
Ablativejijñāsamānāt jijñāsamānābhyām jijñāsamānebhyaḥ
Genitivejijñāsamānasya jijñāsamānayoḥ jijñāsamānānām
Locativejijñāsamāne jijñāsamānayoḥ jijñāsamāneṣu

Compound jijñāsamāna -

Adverb -jijñāsamānam -jijñāsamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria