Declension table of ?jijñāsamāna

Deva

MasculineSingularDualPlural
Nominativejijñāsamānaḥ jijñāsamānau jijñāsamānāḥ
Vocativejijñāsamāna jijñāsamānau jijñāsamānāḥ
Accusativejijñāsamānam jijñāsamānau jijñāsamānān
Instrumentaljijñāsamānena jijñāsamānābhyām jijñāsamānaiḥ jijñāsamānebhiḥ
Dativejijñāsamānāya jijñāsamānābhyām jijñāsamānebhyaḥ
Ablativejijñāsamānāt jijñāsamānābhyām jijñāsamānebhyaḥ
Genitivejijñāsamānasya jijñāsamānayoḥ jijñāsamānānām
Locativejijñāsamāne jijñāsamānayoḥ jijñāsamāneṣu

Compound jijñāsamāna -

Adverb -jijñāsamānam -jijñāsamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria