Declension table of jīyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jīyamānam | jīyamāne | jīyamānāni |
Vocative | jīyamāna | jīyamāne | jīyamānāni |
Accusative | jīyamānam | jīyamāne | jīyamānāni |
Instrumental | jīyamānena | jīyamānābhyām | jīyamānaiḥ |
Dative | jīyamānāya | jīyamānābhyām | jīyamānebhyaḥ |
Ablative | jīyamānāt | jīyamānābhyām | jīyamānebhyaḥ |
Genitive | jīyamānasya | jīyamānayoḥ | jīyamānānām |
Locative | jīyamāne | jīyamānayoḥ | jīyamāneṣu |