Declension table of ?jīvyamāna

Deva

MasculineSingularDualPlural
Nominativejīvyamānaḥ jīvyamānau jīvyamānāḥ
Vocativejīvyamāna jīvyamānau jīvyamānāḥ
Accusativejīvyamānam jīvyamānau jīvyamānān
Instrumentaljīvyamānena jīvyamānābhyām jīvyamānaiḥ jīvyamānebhiḥ
Dativejīvyamānāya jīvyamānābhyām jīvyamānebhyaḥ
Ablativejīvyamānāt jīvyamānābhyām jīvyamānebhyaḥ
Genitivejīvyamānasya jīvyamānayoḥ jīvyamānānām
Locativejīvyamāne jīvyamānayoḥ jīvyamāneṣu

Compound jīvyamāna -

Adverb -jīvyamānam -jīvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria