Declension table of jīvitīya

Deva

NeuterSingularDualPlural
Nominativejīvitīyam jīvitīye jīvitīyāni
Vocativejīvitīya jīvitīye jīvitīyāni
Accusativejīvitīyam jīvitīye jīvitīyāni
Instrumentaljīvitīyena jīvitīyābhyām jīvitīyaiḥ
Dativejīvitīyāya jīvitīyābhyām jīvitīyebhyaḥ
Ablativejīvitīyāt jīvitīyābhyām jīvitīyebhyaḥ
Genitivejīvitīyasya jīvitīyayoḥ jīvitīyānām
Locativejīvitīye jīvitīyayoḥ jīvitīyeṣu

Compound jīvitīya -

Adverb -jīvitīyam -jīvitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria