Declension table of jīvitīya

Deva

MasculineSingularDualPlural
Nominativejīvitīyaḥ jīvitīyau jīvitīyāḥ
Vocativejīvitīya jīvitīyau jīvitīyāḥ
Accusativejīvitīyam jīvitīyau jīvitīyān
Instrumentaljīvitīyena jīvitīyābhyām jīvitīyaiḥ jīvitīyebhiḥ
Dativejīvitīyāya jīvitīyābhyām jīvitīyebhyaḥ
Ablativejīvitīyāt jīvitīyābhyām jīvitīyebhyaḥ
Genitivejīvitīyasya jīvitīyayoḥ jīvitīyānām
Locativejīvitīye jīvitīyayoḥ jīvitīyeṣu

Compound jīvitīya -

Adverb -jīvitīyam -jīvitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria