Declension table of ?jīvitayopana

Deva

MasculineSingularDualPlural
Nominativejīvitayopanaḥ jīvitayopanau jīvitayopanāḥ
Vocativejīvitayopana jīvitayopanau jīvitayopanāḥ
Accusativejīvitayopanam jīvitayopanau jīvitayopanān
Instrumentaljīvitayopanena jīvitayopanābhyām jīvitayopanaiḥ jīvitayopanebhiḥ
Dativejīvitayopanāya jīvitayopanābhyām jīvitayopanebhyaḥ
Ablativejīvitayopanāt jīvitayopanābhyām jīvitayopanebhyaḥ
Genitivejīvitayopanasya jīvitayopanayoḥ jīvitayopanānām
Locativejīvitayopane jīvitayopanayoḥ jīvitayopaneṣu

Compound jīvitayopana -

Adverb -jīvitayopanam -jīvitayopanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria