Declension table of jīvitavya

Deva

MasculineSingularDualPlural
Nominativejīvitavyaḥ jīvitavyau jīvitavyāḥ
Vocativejīvitavya jīvitavyau jīvitavyāḥ
Accusativejīvitavyam jīvitavyau jīvitavyān
Instrumentaljīvitavyena jīvitavyābhyām jīvitavyaiḥ jīvitavyebhiḥ
Dativejīvitavyāya jīvitavyābhyām jīvitavyebhyaḥ
Ablativejīvitavyāt jīvitavyābhyām jīvitavyebhyaḥ
Genitivejīvitavyasya jīvitavyayoḥ jīvitavyānām
Locativejīvitavye jīvitavyayoḥ jīvitavyeṣu

Compound jīvitavya -

Adverb -jīvitavyam -jīvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria