Declension table of ?jīvitavatī

Deva

FeminineSingularDualPlural
Nominativejīvitavatī jīvitavatyau jīvitavatyaḥ
Vocativejīvitavati jīvitavatyau jīvitavatyaḥ
Accusativejīvitavatīm jīvitavatyau jīvitavatīḥ
Instrumentaljīvitavatyā jīvitavatībhyām jīvitavatībhiḥ
Dativejīvitavatyai jīvitavatībhyām jīvitavatībhyaḥ
Ablativejīvitavatyāḥ jīvitavatībhyām jīvitavatībhyaḥ
Genitivejīvitavatyāḥ jīvitavatyoḥ jīvitavatīnām
Locativejīvitavatyām jīvitavatyoḥ jīvitavatīṣu

Compound jīvitavati - jīvitavatī -

Adverb -jīvitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria