Declension table of ?jīvitavat

Deva

MasculineSingularDualPlural
Nominativejīvitavān jīvitavantau jīvitavantaḥ
Vocativejīvitavan jīvitavantau jīvitavantaḥ
Accusativejīvitavantam jīvitavantau jīvitavataḥ
Instrumentaljīvitavatā jīvitavadbhyām jīvitavadbhiḥ
Dativejīvitavate jīvitavadbhyām jīvitavadbhyaḥ
Ablativejīvitavataḥ jīvitavadbhyām jīvitavadbhyaḥ
Genitivejīvitavataḥ jīvitavatoḥ jīvitavatām
Locativejīvitavati jīvitavatoḥ jīvitavatsu

Compound jīvitavat -

Adverb -jīvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria