Declension table of jīvitasaṃśaya

Deva

MasculineSingularDualPlural
Nominativejīvitasaṃśayaḥ jīvitasaṃśayau jīvitasaṃśayāḥ
Vocativejīvitasaṃśaya jīvitasaṃśayau jīvitasaṃśayāḥ
Accusativejīvitasaṃśayam jīvitasaṃśayau jīvitasaṃśayān
Instrumentaljīvitasaṃśayena jīvitasaṃśayābhyām jīvitasaṃśayaiḥ jīvitasaṃśayebhiḥ
Dativejīvitasaṃśayāya jīvitasaṃśayābhyām jīvitasaṃśayebhyaḥ
Ablativejīvitasaṃśayāt jīvitasaṃśayābhyām jīvitasaṃśayebhyaḥ
Genitivejīvitasaṃśayasya jīvitasaṃśayayoḥ jīvitasaṃśayānām
Locativejīvitasaṃśaye jīvitasaṃśayayoḥ jīvitasaṃśayeṣu

Compound jīvitasaṃśaya -

Adverb -jīvitasaṃśayam -jīvitasaṃśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria