सुबन्तावली ?जीविताकाङ्क्षिन्

Roma

पुमान्एकद्विबहु
प्रथमाजीविताकाङ्क्षी जीविताकाङ्क्षिणौ जीविताकाङ्क्षिणः
सम्बोधनम्जीविताकाङ्क्षिन् जीविताकाङ्क्षिणौ जीविताकाङ्क्षिणः
द्वितीयाजीविताकाङ्क्षिणम् जीविताकाङ्क्षिणौ जीविताकाङ्क्षिणः
तृतीयाजीविताकाङ्क्षिणा जीविताकाङ्क्षिभ्याम् जीविताकाङ्क्षिभिः
चतुर्थीजीविताकाङ्क्षिणे जीविताकाङ्क्षिभ्याम् जीविताकाङ्क्षिभ्यः
पञ्चमीजीविताकाङ्क्षिणः जीविताकाङ्क्षिभ्याम् जीविताकाङ्क्षिभ्यः
षष्ठीजीविताकाङ्क्षिणः जीविताकाङ्क्षिणोः जीविताकाङ्क्षिणाम्
सप्तमीजीविताकाङ्क्षिणि जीविताकाङ्क्षिणोः जीविताकाङ्क्षिषु

समास जीविताकाङ्क्षि

अव्यय ॰जीविताकाङ्क्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria