Declension table of ?jīvanvimukta

Deva

MasculineSingularDualPlural
Nominativejīvanvimuktaḥ jīvanvimuktau jīvanvimuktāḥ
Vocativejīvanvimukta jīvanvimuktau jīvanvimuktāḥ
Accusativejīvanvimuktam jīvanvimuktau jīvanvimuktān
Instrumentaljīvanvimuktena jīvanvimuktābhyām jīvanvimuktaiḥ jīvanvimuktebhiḥ
Dativejīvanvimuktāya jīvanvimuktābhyām jīvanvimuktebhyaḥ
Ablativejīvanvimuktāt jīvanvimuktābhyām jīvanvimuktebhyaḥ
Genitivejīvanvimuktasya jīvanvimuktayoḥ jīvanvimuktānām
Locativejīvanvimukte jīvanvimuktayoḥ jīvanvimukteṣu

Compound jīvanvimukta -

Adverb -jīvanvimuktam -jīvanvimuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria