Declension table of ?jīvanīya

Deva

MasculineSingularDualPlural
Nominativejīvanīyaḥ jīvanīyau jīvanīyāḥ
Vocativejīvanīya jīvanīyau jīvanīyāḥ
Accusativejīvanīyam jīvanīyau jīvanīyān
Instrumentaljīvanīyena jīvanīyābhyām jīvanīyaiḥ jīvanīyebhiḥ
Dativejīvanīyāya jīvanīyābhyām jīvanīyebhyaḥ
Ablativejīvanīyāt jīvanīyābhyām jīvanīyebhyaḥ
Genitivejīvanīyasya jīvanīyayoḥ jīvanīyānām
Locativejīvanīye jīvanīyayoḥ jīvanīyeṣu

Compound jīvanīya -

Adverb -jīvanīyam -jīvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria