Declension table of ?jīvanahetu

Deva

MasculineSingularDualPlural
Nominativejīvanahetuḥ jīvanahetū jīvanahetavaḥ
Vocativejīvanaheto jīvanahetū jīvanahetavaḥ
Accusativejīvanahetum jīvanahetū jīvanahetūn
Instrumentaljīvanahetunā jīvanahetubhyām jīvanahetubhiḥ
Dativejīvanahetave jīvanahetubhyām jīvanahetubhyaḥ
Ablativejīvanahetoḥ jīvanahetubhyām jīvanahetubhyaḥ
Genitivejīvanahetoḥ jīvanahetvoḥ jīvanahetūnām
Locativejīvanahetau jīvanahetvoḥ jīvanahetuṣu

Compound jīvanahetu -

Adverb -jīvanahetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria