Declension table of ?jīvātu

Deva

FeminineSingularDualPlural
Nominativejīvātuḥ jīvātū jīvātavaḥ
Vocativejīvāto jīvātū jīvātavaḥ
Accusativejīvātum jīvātū jīvātūḥ
Instrumentaljīvātvā jīvātubhyām jīvātubhiḥ
Dativejīvātvai jīvātave jīvātubhyām jīvātubhyaḥ
Ablativejīvātvāḥ jīvātoḥ jīvātubhyām jīvātubhyaḥ
Genitivejīvātvāḥ jīvātoḥ jīvātvoḥ jīvātūnām
Locativejīvātvām jīvātau jīvātvoḥ jīvātuṣu

Compound jīvātu -

Adverb -jīvātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria