Declension table of jīvañjīvaka

Deva

MasculineSingularDualPlural
Nominativejīvañjīvakaḥ jīvañjīvakau jīvañjīvakāḥ
Vocativejīvañjīvaka jīvañjīvakau jīvañjīvakāḥ
Accusativejīvañjīvakam jīvañjīvakau jīvañjīvakān
Instrumentaljīvañjīvakena jīvañjīvakābhyām jīvañjīvakaiḥ jīvañjīvakebhiḥ
Dativejīvañjīvakāya jīvañjīvakābhyām jīvañjīvakebhyaḥ
Ablativejīvañjīvakāt jīvañjīvakābhyām jīvañjīvakebhyaḥ
Genitivejīvañjīvakasya jīvañjīvakayoḥ jīvañjīvakānām
Locativejīvañjīvake jīvañjīvakayoḥ jīvañjīvakeṣu

Compound jīvañjīvaka -

Adverb -jīvañjīvakam -jīvañjīvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria