Declension table of ?jītātī

Deva

FeminineSingularDualPlural
Nominativejītātī jītātyau jītātyaḥ
Vocativejītāti jītātyau jītātyaḥ
Accusativejītātīm jītātyau jītātīḥ
Instrumentaljītātyā jītātībhyām jītātībhiḥ
Dativejītātyai jītātībhyām jītātībhyaḥ
Ablativejītātyāḥ jītātībhyām jītātībhyaḥ
Genitivejītātyāḥ jītātyoḥ jītātīnām
Locativejītātyām jītātyoḥ jītātīṣu

Compound jītāti - jītātī -

Adverb -jītāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria