Declension table of ?jīryatī

Deva

FeminineSingularDualPlural
Nominativejīryatī jīryatyau jīryatyaḥ
Vocativejīryati jīryatyau jīryatyaḥ
Accusativejīryatīm jīryatyau jīryatīḥ
Instrumentaljīryatyā jīryatībhyām jīryatībhiḥ
Dativejīryatyai jīryatībhyām jīryatībhyaḥ
Ablativejīryatyāḥ jīryatībhyām jīryatībhyaḥ
Genitivejīryatyāḥ jīryatyoḥ jīryatīnām
Locativejīryatyām jīryatyoḥ jīryatīṣu

Compound jīryati - jīryatī -

Adverb -jīryati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria