Declension table of ?jīryamāṇā

Deva

FeminineSingularDualPlural
Nominativejīryamāṇā jīryamāṇe jīryamāṇāḥ
Vocativejīryamāṇe jīryamāṇe jīryamāṇāḥ
Accusativejīryamāṇām jīryamāṇe jīryamāṇāḥ
Instrumentaljīryamāṇayā jīryamāṇābhyām jīryamāṇābhiḥ
Dativejīryamāṇāyai jīryamāṇābhyām jīryamāṇābhyaḥ
Ablativejīryamāṇāyāḥ jīryamāṇābhyām jīryamāṇābhyaḥ
Genitivejīryamāṇāyāḥ jīryamāṇayoḥ jīryamāṇānām
Locativejīryamāṇāyām jīryamāṇayoḥ jīryamāṇāsu

Adverb -jīryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria