Declension table of ?jīritavatī

Deva

FeminineSingularDualPlural
Nominativejīritavatī jīritavatyau jīritavatyaḥ
Vocativejīritavati jīritavatyau jīritavatyaḥ
Accusativejīritavatīm jīritavatyau jīritavatīḥ
Instrumentaljīritavatyā jīritavatībhyām jīritavatībhiḥ
Dativejīritavatyai jīritavatībhyām jīritavatībhyaḥ
Ablativejīritavatyāḥ jīritavatībhyām jīritavatībhyaḥ
Genitivejīritavatyāḥ jīritavatyoḥ jīritavatīnām
Locativejīritavatyām jīritavatyoḥ jīritavatīṣu

Compound jīritavati - jīritavatī -

Adverb -jīritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria